Declension table of ?lobhanīyatamākṛti

Deva

NeuterSingularDualPlural
Nominativelobhanīyatamākṛti lobhanīyatamākṛtinī lobhanīyatamākṛtīni
Vocativelobhanīyatamākṛti lobhanīyatamākṛtinī lobhanīyatamākṛtīni
Accusativelobhanīyatamākṛti lobhanīyatamākṛtinī lobhanīyatamākṛtīni
Instrumentallobhanīyatamākṛtinā lobhanīyatamākṛtibhyām lobhanīyatamākṛtibhiḥ
Dativelobhanīyatamākṛtine lobhanīyatamākṛtibhyām lobhanīyatamākṛtibhyaḥ
Ablativelobhanīyatamākṛtinaḥ lobhanīyatamākṛtibhyām lobhanīyatamākṛtibhyaḥ
Genitivelobhanīyatamākṛtinaḥ lobhanīyatamākṛtinoḥ lobhanīyatamākṛtīnām
Locativelobhanīyatamākṛtini lobhanīyatamākṛtinoḥ lobhanīyatamākṛtiṣu

Compound lobhanīyatamākṛti -

Adverb -lobhanīyatamākṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria