सुबन्तावली ?लोभनीयतमाकृति

Roma

नपुंसकम्एकद्विबहु
प्रथमालोभनीयतमाकृति लोभनीयतमाकृतिनी लोभनीयतमाकृतीनि
सम्बोधनम्लोभनीयतमाकृति लोभनीयतमाकृतिनी लोभनीयतमाकृतीनि
द्वितीयालोभनीयतमाकृति लोभनीयतमाकृतिनी लोभनीयतमाकृतीनि
तृतीयालोभनीयतमाकृतिना लोभनीयतमाकृतिभ्याम् लोभनीयतमाकृतिभिः
चतुर्थीलोभनीयतमाकृतिने लोभनीयतमाकृतिभ्याम् लोभनीयतमाकृतिभ्यः
पञ्चमीलोभनीयतमाकृतिनः लोभनीयतमाकृतिभ्याम् लोभनीयतमाकृतिभ्यः
षष्ठीलोभनीयतमाकृतिनः लोभनीयतमाकृतिनोः लोभनीयतमाकृतीनाम्
सप्तमीलोभनीयतमाकृतिनि लोभनीयतमाकृतिनोः लोभनीयतमाकृतिषु

समास लोभनीयतमाकृति

अव्यय ॰लोभनीयतमाकृति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria