Declension table of ?loṣṭacayana

Deva

NeuterSingularDualPlural
Nominativeloṣṭacayanam loṣṭacayane loṣṭacayanāni
Vocativeloṣṭacayana loṣṭacayane loṣṭacayanāni
Accusativeloṣṭacayanam loṣṭacayane loṣṭacayanāni
Instrumentalloṣṭacayanena loṣṭacayanābhyām loṣṭacayanaiḥ
Dativeloṣṭacayanāya loṣṭacayanābhyām loṣṭacayanebhyaḥ
Ablativeloṣṭacayanāt loṣṭacayanābhyām loṣṭacayanebhyaḥ
Genitiveloṣṭacayanasya loṣṭacayanayoḥ loṣṭacayanānām
Locativeloṣṭacayane loṣṭacayanayoḥ loṣṭacayaneṣu

Compound loṣṭacayana -

Adverb -loṣṭacayanam -loṣṭacayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria