सुबन्तावली ?लोष्टचयन

Roma

नपुंसकम्एकद्विबहु
प्रथमालोष्टचयनम् लोष्टचयने लोष्टचयनानि
सम्बोधनम्लोष्टचयन लोष्टचयने लोष्टचयनानि
द्वितीयालोष्टचयनम् लोष्टचयने लोष्टचयनानि
तृतीयालोष्टचयनेन लोष्टचयनाभ्याम् लोष्टचयनैः
चतुर्थीलोष्टचयनाय लोष्टचयनाभ्याम् लोष्टचयनेभ्यः
पञ्चमीलोष्टचयनात् लोष्टचयनाभ्याम् लोष्टचयनेभ्यः
षष्ठीलोष्टचयनस्य लोष्टचयनयोः लोष्टचयनानाम्
सप्तमीलोष्टचयने लोष्टचयनयोः लोष्टचयनेषु

समास लोष्टचयन

अव्यय ॰लोष्टचयनम् ॰लोष्टचयनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria