Declension table of ?lipikarmanirmita

Deva

MasculineSingularDualPlural
Nominativelipikarmanirmitaḥ lipikarmanirmitau lipikarmanirmitāḥ
Vocativelipikarmanirmita lipikarmanirmitau lipikarmanirmitāḥ
Accusativelipikarmanirmitam lipikarmanirmitau lipikarmanirmitān
Instrumentallipikarmanirmitena lipikarmanirmitābhyām lipikarmanirmitaiḥ lipikarmanirmitebhiḥ
Dativelipikarmanirmitāya lipikarmanirmitābhyām lipikarmanirmitebhyaḥ
Ablativelipikarmanirmitāt lipikarmanirmitābhyām lipikarmanirmitebhyaḥ
Genitivelipikarmanirmitasya lipikarmanirmitayoḥ lipikarmanirmitānām
Locativelipikarmanirmite lipikarmanirmitayoḥ lipikarmanirmiteṣu

Compound lipikarmanirmita -

Adverb -lipikarmanirmitam -lipikarmanirmitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria