सुबन्तावली ?लिपिकर्मनिर्मित

Roma

पुमान्एकद्विबहु
प्रथमालिपिकर्मनिर्मितः लिपिकर्मनिर्मितौ लिपिकर्मनिर्मिताः
सम्बोधनम्लिपिकर्मनिर्मित लिपिकर्मनिर्मितौ लिपिकर्मनिर्मिताः
द्वितीयालिपिकर्मनिर्मितम् लिपिकर्मनिर्मितौ लिपिकर्मनिर्मितान्
तृतीयालिपिकर्मनिर्मितेन लिपिकर्मनिर्मिताभ्याम् लिपिकर्मनिर्मितैः लिपिकर्मनिर्मितेभिः
चतुर्थीलिपिकर्मनिर्मिताय लिपिकर्मनिर्मिताभ्याम् लिपिकर्मनिर्मितेभ्यः
पञ्चमीलिपिकर्मनिर्मितात् लिपिकर्मनिर्मिताभ्याम् लिपिकर्मनिर्मितेभ्यः
षष्ठीलिपिकर्मनिर्मितस्य लिपिकर्मनिर्मितयोः लिपिकर्मनिर्मितानाम्
सप्तमीलिपिकर्मनिर्मिते लिपिकर्मनिर्मितयोः लिपिकर्मनिर्मितेषु

समास लिपिकर्मनिर्मित

अव्यय ॰लिपिकर्मनिर्मितम् ॰लिपिकर्मनिर्मितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria