Declension table of ?liṅgopahitalaiṅgikavādārtha

Deva

MasculineSingularDualPlural
Nominativeliṅgopahitalaiṅgikavādārthaḥ liṅgopahitalaiṅgikavādārthau liṅgopahitalaiṅgikavādārthāḥ
Vocativeliṅgopahitalaiṅgikavādārtha liṅgopahitalaiṅgikavādārthau liṅgopahitalaiṅgikavādārthāḥ
Accusativeliṅgopahitalaiṅgikavādārtham liṅgopahitalaiṅgikavādārthau liṅgopahitalaiṅgikavādārthān
Instrumentalliṅgopahitalaiṅgikavādārthena liṅgopahitalaiṅgikavādārthābhyām liṅgopahitalaiṅgikavādārthaiḥ liṅgopahitalaiṅgikavādārthebhiḥ
Dativeliṅgopahitalaiṅgikavādārthāya liṅgopahitalaiṅgikavādārthābhyām liṅgopahitalaiṅgikavādārthebhyaḥ
Ablativeliṅgopahitalaiṅgikavādārthāt liṅgopahitalaiṅgikavādārthābhyām liṅgopahitalaiṅgikavādārthebhyaḥ
Genitiveliṅgopahitalaiṅgikavādārthasya liṅgopahitalaiṅgikavādārthayoḥ liṅgopahitalaiṅgikavādārthānām
Locativeliṅgopahitalaiṅgikavādārthe liṅgopahitalaiṅgikavādārthayoḥ liṅgopahitalaiṅgikavādārtheṣu

Compound liṅgopahitalaiṅgikavādārtha -

Adverb -liṅgopahitalaiṅgikavādārtham -liṅgopahitalaiṅgikavādārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria