सुबन्तावली ?लिङ्गोपहितलैङ्गिकवादार्थ

Roma

पुमान्एकद्विबहु
प्रथमालिङ्गोपहितलैङ्गिकवादार्थः लिङ्गोपहितलैङ्गिकवादार्थौ लिङ्गोपहितलैङ्गिकवादार्थाः
सम्बोधनम्लिङ्गोपहितलैङ्गिकवादार्थ लिङ्गोपहितलैङ्गिकवादार्थौ लिङ्गोपहितलैङ्गिकवादार्थाः
द्वितीयालिङ्गोपहितलैङ्गिकवादार्थम् लिङ्गोपहितलैङ्गिकवादार्थौ लिङ्गोपहितलैङ्गिकवादार्थान्
तृतीयालिङ्गोपहितलैङ्गिकवादार्थेन लिङ्गोपहितलैङ्गिकवादार्थाभ्याम् लिङ्गोपहितलैङ्गिकवादार्थैः लिङ्गोपहितलैङ्गिकवादार्थेभिः
चतुर्थीलिङ्गोपहितलैङ्गिकवादार्थाय लिङ्गोपहितलैङ्गिकवादार्थाभ्याम् लिङ्गोपहितलैङ्गिकवादार्थेभ्यः
पञ्चमीलिङ्गोपहितलैङ्गिकवादार्थात् लिङ्गोपहितलैङ्गिकवादार्थाभ्याम् लिङ्गोपहितलैङ्गिकवादार्थेभ्यः
षष्ठीलिङ्गोपहितलैङ्गिकवादार्थस्य लिङ्गोपहितलैङ्गिकवादार्थयोः लिङ्गोपहितलैङ्गिकवादार्थानाम्
सप्तमीलिङ्गोपहितलैङ्गिकवादार्थे लिङ्गोपहितलैङ्गिकवादार्थयोः लिङ्गोपहितलैङ्गिकवादार्थेषु

समास लिङ्गोपहितलैङ्गिकवादार्थ

अव्यय ॰लिङ्गोपहितलैङ्गिकवादार्थम् ॰लिङ्गोपहितलैङ्गिकवादार्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria