Declension table of ?lavavat

Deva

MasculineSingularDualPlural
Nominativelavavān lavavantau lavavantaḥ
Vocativelavavan lavavantau lavavantaḥ
Accusativelavavantam lavavantau lavavataḥ
Instrumentallavavatā lavavadbhyām lavavadbhiḥ
Dativelavavate lavavadbhyām lavavadbhyaḥ
Ablativelavavataḥ lavavadbhyām lavavadbhyaḥ
Genitivelavavataḥ lavavatoḥ lavavatām
Locativelavavati lavavatoḥ lavavatsu

Compound lavavat -

Adverb -lavavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria