सुबन्तावली ?लववत्

Roma

पुमान्एकद्विबहु
प्रथमालववान् लववन्तौ लववन्तः
सम्बोधनम्लववन् लववन्तौ लववन्तः
द्वितीयालववन्तम् लववन्तौ लववतः
तृतीयालववता लववद्भ्याम् लववद्भिः
चतुर्थीलववते लववद्भ्याम् लववद्भ्यः
पञ्चमीलववतः लववद्भ्याम् लववद्भ्यः
षष्ठीलववतः लववतोः लववताम्
सप्तमीलववति लववतोः लववत्सु

समास लववत्

अव्यय ॰लववन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria