Declension table of ?lavaṭa

Deva

MasculineSingularDualPlural
Nominativelavaṭaḥ lavaṭau lavaṭāḥ
Vocativelavaṭa lavaṭau lavaṭāḥ
Accusativelavaṭam lavaṭau lavaṭān
Instrumentallavaṭena lavaṭābhyām lavaṭaiḥ lavaṭebhiḥ
Dativelavaṭāya lavaṭābhyām lavaṭebhyaḥ
Ablativelavaṭāt lavaṭābhyām lavaṭebhyaḥ
Genitivelavaṭasya lavaṭayoḥ lavaṭānām
Locativelavaṭe lavaṭayoḥ lavaṭeṣu

Compound lavaṭa -

Adverb -lavaṭam -lavaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria