सुबन्तावली ?लवट

Roma

पुमान्एकद्विबहु
प्रथमालवटः लवटौ लवटाः
सम्बोधनम्लवट लवटौ लवटाः
द्वितीयालवटम् लवटौ लवटान्
तृतीयालवटेन लवटाभ्याम् लवटैः लवटेभिः
चतुर्थीलवटाय लवटाभ्याम् लवटेभ्यः
पञ्चमीलवटात् लवटाभ्याम् लवटेभ्यः
षष्ठीलवटस्य लवटयोः लवटानाम्
सप्तमीलवटे लवटयोः लवटेषु

समास लवट

अव्यय ॰लवटम् ॰लवटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria