Declension table of ?lavaṇamada

Deva

MasculineSingularDualPlural
Nominativelavaṇamadaḥ lavaṇamadau lavaṇamadāḥ
Vocativelavaṇamada lavaṇamadau lavaṇamadāḥ
Accusativelavaṇamadam lavaṇamadau lavaṇamadān
Instrumentallavaṇamadena lavaṇamadābhyām lavaṇamadaiḥ lavaṇamadebhiḥ
Dativelavaṇamadāya lavaṇamadābhyām lavaṇamadebhyaḥ
Ablativelavaṇamadāt lavaṇamadābhyām lavaṇamadebhyaḥ
Genitivelavaṇamadasya lavaṇamadayoḥ lavaṇamadānām
Locativelavaṇamade lavaṇamadayoḥ lavaṇamadeṣu

Compound lavaṇamada -

Adverb -lavaṇamadam -lavaṇamadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria