सुबन्तावली ?लवणमद

Roma

पुमान्एकद्विबहु
प्रथमालवणमदः लवणमदौ लवणमदाः
सम्बोधनम्लवणमद लवणमदौ लवणमदाः
द्वितीयालवणमदम् लवणमदौ लवणमदान्
तृतीयालवणमदेन लवणमदाभ्याम् लवणमदैः लवणमदेभिः
चतुर्थीलवणमदाय लवणमदाभ्याम् लवणमदेभ्यः
पञ्चमीलवणमदात् लवणमदाभ्याम् लवणमदेभ्यः
षष्ठीलवणमदस्य लवणमदयोः लवणमदानाम्
सप्तमीलवणमदे लवणमदयोः लवणमदेषु

समास लवणमद

अव्यय ॰लवणमदम् ॰लवणमदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria