Declension table of ?lavaṇānbataka

Deva

MasculineSingularDualPlural
Nominativelavaṇānbatakaḥ lavaṇānbatakau lavaṇānbatakāḥ
Vocativelavaṇānbataka lavaṇānbatakau lavaṇānbatakāḥ
Accusativelavaṇānbatakam lavaṇānbatakau lavaṇānbatakān
Instrumentallavaṇānbatakena lavaṇānbatakābhyām lavaṇānbatakaiḥ lavaṇānbatakebhiḥ
Dativelavaṇānbatakāya lavaṇānbatakābhyām lavaṇānbatakebhyaḥ
Ablativelavaṇānbatakāt lavaṇānbatakābhyām lavaṇānbatakebhyaḥ
Genitivelavaṇānbatakasya lavaṇānbatakayoḥ lavaṇānbatakānām
Locativelavaṇānbatake lavaṇānbatakayoḥ lavaṇānbatakeṣu

Compound lavaṇānbataka -

Adverb -lavaṇānbatakam -lavaṇānbatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria