सुबन्तावली ?लवणान्बतक

Roma

पुमान्एकद्विबहु
प्रथमालवणान्बतकः लवणान्बतकौ लवणान्बतकाः
सम्बोधनम्लवणान्बतक लवणान्बतकौ लवणान्बतकाः
द्वितीयालवणान्बतकम् लवणान्बतकौ लवणान्बतकान्
तृतीयालवणान्बतकेन लवणान्बतकाभ्याम् लवणान्बतकैः लवणान्बतकेभिः
चतुर्थीलवणान्बतकाय लवणान्बतकाभ्याम् लवणान्बतकेभ्यः
पञ्चमीलवणान्बतकात् लवणान्बतकाभ्याम् लवणान्बतकेभ्यः
षष्ठीलवणान्बतकस्य लवणान्बतकयोः लवणान्बतकानाम्
सप्तमीलवणान्बतके लवणान्बतकयोः लवणान्बतकेषु

समास लवणान्बतक

अव्यय ॰लवणान्बतकम् ॰लवणान्बतकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria