Declension table of ?lavaṅgalatā

Deva

FeminineSingularDualPlural
Nominativelavaṅgalatā lavaṅgalate lavaṅgalatāḥ
Vocativelavaṅgalate lavaṅgalate lavaṅgalatāḥ
Accusativelavaṅgalatām lavaṅgalate lavaṅgalatāḥ
Instrumentallavaṅgalatayā lavaṅgalatābhyām lavaṅgalatābhiḥ
Dativelavaṅgalatāyai lavaṅgalatābhyām lavaṅgalatābhyaḥ
Ablativelavaṅgalatāyāḥ lavaṅgalatābhyām lavaṅgalatābhyaḥ
Genitivelavaṅgalatāyāḥ lavaṅgalatayoḥ lavaṅgalatānām
Locativelavaṅgalatāyām lavaṅgalatayoḥ lavaṅgalatāsu

Adverb -lavaṅgalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria