सुबन्तावली ?लवङ्गलता

Roma

स्त्रीएकद्विबहु
प्रथमालवङ्गलता लवङ्गलते लवङ्गलताः
सम्बोधनम्लवङ्गलते लवङ्गलते लवङ्गलताः
द्वितीयालवङ्गलताम् लवङ्गलते लवङ्गलताः
तृतीयालवङ्गलतया लवङ्गलताभ्याम् लवङ्गलताभिः
चतुर्थीलवङ्गलतायै लवङ्गलताभ्याम् लवङ्गलताभ्यः
पञ्चमीलवङ्गलतायाः लवङ्गलताभ्याम् लवङ्गलताभ्यः
षष्ठीलवङ्गलतायाः लवङ्गलतयोः लवङ्गलतानाम्
सप्तमीलवङ्गलतायाम् लवङ्गलतयोः लवङ्गलतासु

अव्यय ॰लवङ्गलतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria