Declension table of ?latāgahanavat

Deva

MasculineSingularDualPlural
Nominativelatāgahanavān latāgahanavantau latāgahanavantaḥ
Vocativelatāgahanavan latāgahanavantau latāgahanavantaḥ
Accusativelatāgahanavantam latāgahanavantau latāgahanavataḥ
Instrumentallatāgahanavatā latāgahanavadbhyām latāgahanavadbhiḥ
Dativelatāgahanavate latāgahanavadbhyām latāgahanavadbhyaḥ
Ablativelatāgahanavataḥ latāgahanavadbhyām latāgahanavadbhyaḥ
Genitivelatāgahanavataḥ latāgahanavatoḥ latāgahanavatām
Locativelatāgahanavati latāgahanavatoḥ latāgahanavatsu

Compound latāgahanavat -

Adverb -latāgahanavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria