सुबन्तावली ?लतागहनवत्

Roma

पुमान्एकद्विबहु
प्रथमालतागहनवान् लतागहनवन्तौ लतागहनवन्तः
सम्बोधनम्लतागहनवन् लतागहनवन्तौ लतागहनवन्तः
द्वितीयालतागहनवन्तम् लतागहनवन्तौ लतागहनवतः
तृतीयालतागहनवता लतागहनवद्भ्याम् लतागहनवद्भिः
चतुर्थीलतागहनवते लतागहनवद्भ्याम् लतागहनवद्भ्यः
पञ्चमीलतागहनवतः लतागहनवद्भ्याम् लतागहनवद्भ्यः
षष्ठीलतागहनवतः लतागहनवतोः लतागहनवताम्
सप्तमीलतागहनवति लतागहनवतोः लतागहनवत्सु

समास लतागहनवत्

अव्यय ॰लतागहनवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria