Declension table of ?lalitasvacchanda

Deva

MasculineSingularDualPlural
Nominativelalitasvacchandaḥ lalitasvacchandau lalitasvacchandāḥ
Vocativelalitasvacchanda lalitasvacchandau lalitasvacchandāḥ
Accusativelalitasvacchandam lalitasvacchandau lalitasvacchandān
Instrumentallalitasvacchandena lalitasvacchandābhyām lalitasvacchandaiḥ lalitasvacchandebhiḥ
Dativelalitasvacchandāya lalitasvacchandābhyām lalitasvacchandebhyaḥ
Ablativelalitasvacchandāt lalitasvacchandābhyām lalitasvacchandebhyaḥ
Genitivelalitasvacchandasya lalitasvacchandayoḥ lalitasvacchandānām
Locativelalitasvacchande lalitasvacchandayoḥ lalitasvacchandeṣu

Compound lalitasvacchanda -

Adverb -lalitasvacchandam -lalitasvacchandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria