सुबन्तावली ?ललितस्वच्छन्द

Roma

पुमान्एकद्विबहु
प्रथमाललितस्वच्छन्दः ललितस्वच्छन्दौ ललितस्वच्छन्दाः
सम्बोधनम्ललितस्वच्छन्द ललितस्वच्छन्दौ ललितस्वच्छन्दाः
द्वितीयाललितस्वच्छन्दम् ललितस्वच्छन्दौ ललितस्वच्छन्दान्
तृतीयाललितस्वच्छन्देन ललितस्वच्छन्दाभ्याम् ललितस्वच्छन्दैः ललितस्वच्छन्देभिः
चतुर्थीललितस्वच्छन्दाय ललितस्वच्छन्दाभ्याम् ललितस्वच्छन्देभ्यः
पञ्चमीललितस्वच्छन्दात् ललितस्वच्छन्दाभ्याम् ललितस्वच्छन्देभ्यः
षष्ठीललितस्वच्छन्दस्य ललितस्वच्छन्दयोः ललितस्वच्छन्दानाम्
सप्तमीललितस्वच्छन्दे ललितस्वच्छन्दयोः ललितस्वच्छन्देषु

समास ललितस्वच्छन्द

अव्यय ॰ललितस्वच्छन्दम् ॰ललितस्वच्छन्दात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria