Declension table of ?lalitāstavaratna

Deva

NeuterSingularDualPlural
Nominativelalitāstavaratnam lalitāstavaratne lalitāstavaratnāni
Vocativelalitāstavaratna lalitāstavaratne lalitāstavaratnāni
Accusativelalitāstavaratnam lalitāstavaratne lalitāstavaratnāni
Instrumentallalitāstavaratnena lalitāstavaratnābhyām lalitāstavaratnaiḥ
Dativelalitāstavaratnāya lalitāstavaratnābhyām lalitāstavaratnebhyaḥ
Ablativelalitāstavaratnāt lalitāstavaratnābhyām lalitāstavaratnebhyaḥ
Genitivelalitāstavaratnasya lalitāstavaratnayoḥ lalitāstavaratnānām
Locativelalitāstavaratne lalitāstavaratnayoḥ lalitāstavaratneṣu

Compound lalitāstavaratna -

Adverb -lalitāstavaratnam -lalitāstavaratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria