सुबन्तावली ?ललितास्तवरत्न

Roma

नपुंसकम्एकद्विबहु
प्रथमाललितास्तवरत्नम् ललितास्तवरत्ने ललितास्तवरत्नानि
सम्बोधनम्ललितास्तवरत्न ललितास्तवरत्ने ललितास्तवरत्नानि
द्वितीयाललितास्तवरत्नम् ललितास्तवरत्ने ललितास्तवरत्नानि
तृतीयाललितास्तवरत्नेन ललितास्तवरत्नाभ्याम् ललितास्तवरत्नैः
चतुर्थीललितास्तवरत्नाय ललितास्तवरत्नाभ्याम् ललितास्तवरत्नेभ्यः
पञ्चमीललितास्तवरत्नात् ललितास्तवरत्नाभ्याम् ललितास्तवरत्नेभ्यः
षष्ठीललितास्तवरत्नस्य ललितास्तवरत्नयोः ललितास्तवरत्नानाम्
सप्तमीललितास्तवरत्ने ललितास्तवरत्नयोः ललितास्तवरत्नेषु

समास ललितास्तवरत्न

अव्यय ॰ललितास्तवरत्नम् ॰ललितास्तवरत्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria