Declension table of ?lalitāṅganareśvaracarita

Deva

NeuterSingularDualPlural
Nominativelalitāṅganareśvaracaritam lalitāṅganareśvaracarite lalitāṅganareśvaracaritāni
Vocativelalitāṅganareśvaracarita lalitāṅganareśvaracarite lalitāṅganareśvaracaritāni
Accusativelalitāṅganareśvaracaritam lalitāṅganareśvaracarite lalitāṅganareśvaracaritāni
Instrumentallalitāṅganareśvaracaritena lalitāṅganareśvaracaritābhyām lalitāṅganareśvaracaritaiḥ
Dativelalitāṅganareśvaracaritāya lalitāṅganareśvaracaritābhyām lalitāṅganareśvaracaritebhyaḥ
Ablativelalitāṅganareśvaracaritāt lalitāṅganareśvaracaritābhyām lalitāṅganareśvaracaritebhyaḥ
Genitivelalitāṅganareśvaracaritasya lalitāṅganareśvaracaritayoḥ lalitāṅganareśvaracaritānām
Locativelalitāṅganareśvaracarite lalitāṅganareśvaracaritayoḥ lalitāṅganareśvaracariteṣu

Compound lalitāṅganareśvaracarita -

Adverb -lalitāṅganareśvaracaritam -lalitāṅganareśvaracaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria