सुबन्तावली ?ललिताङ्गनरेश्वरचरित

Roma

नपुंसकम्एकद्विबहु
प्रथमाललिताङ्गनरेश्वरचरितम् ललिताङ्गनरेश्वरचरिते ललिताङ्गनरेश्वरचरितानि
सम्बोधनम्ललिताङ्गनरेश्वरचरित ललिताङ्गनरेश्वरचरिते ललिताङ्गनरेश्वरचरितानि
द्वितीयाललिताङ्गनरेश्वरचरितम् ललिताङ्गनरेश्वरचरिते ललिताङ्गनरेश्वरचरितानि
तृतीयाललिताङ्गनरेश्वरचरितेन ललिताङ्गनरेश्वरचरिताभ्याम् ललिताङ्गनरेश्वरचरितैः
चतुर्थीललिताङ्गनरेश्वरचरिताय ललिताङ्गनरेश्वरचरिताभ्याम् ललिताङ्गनरेश्वरचरितेभ्यः
पञ्चमीललिताङ्गनरेश्वरचरितात् ललिताङ्गनरेश्वरचरिताभ्याम् ललिताङ्गनरेश्वरचरितेभ्यः
षष्ठीललिताङ्गनरेश्वरचरितस्य ललिताङ्गनरेश्वरचरितयोः ललिताङ्गनरेश्वरचरितानाम्
सप्तमीललिताङ्गनरेश्वरचरिते ललिताङ्गनरेश्वरचरितयोः ललिताङ्गनरेश्वरचरितेषु

समास ललिताङ्गनरेश्वरचरित

अव्यय ॰ललिताङ्गनरेश्वरचरितम् ॰ललिताङ्गनरेश्वरचरितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria