Declension table of ?lalāṭataṭa

Deva

MasculineSingularDualPlural
Nominativelalāṭataṭaḥ lalāṭataṭau lalāṭataṭāḥ
Vocativelalāṭataṭa lalāṭataṭau lalāṭataṭāḥ
Accusativelalāṭataṭam lalāṭataṭau lalāṭataṭān
Instrumentallalāṭataṭena lalāṭataṭābhyām lalāṭataṭaiḥ lalāṭataṭebhiḥ
Dativelalāṭataṭāya lalāṭataṭābhyām lalāṭataṭebhyaḥ
Ablativelalāṭataṭāt lalāṭataṭābhyām lalāṭataṭebhyaḥ
Genitivelalāṭataṭasya lalāṭataṭayoḥ lalāṭataṭānām
Locativelalāṭataṭe lalāṭataṭayoḥ lalāṭataṭeṣu

Compound lalāṭataṭa -

Adverb -lalāṭataṭam -lalāṭataṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria