सुबन्तावली ?ललाटतट

Roma

पुमान्एकद्विबहु
प्रथमाललाटतटः ललाटतटौ ललाटतटाः
सम्बोधनम्ललाटतट ललाटतटौ ललाटतटाः
द्वितीयाललाटतटम् ललाटतटौ ललाटतटान्
तृतीयाललाटतटेन ललाटतटाभ्याम् ललाटतटैः ललाटतटेभिः
चतुर्थीललाटतटाय ललाटतटाभ्याम् ललाटतटेभ्यः
पञ्चमीललाटतटात् ललाटतटाभ्याम् ललाटतटेभ्यः
षष्ठीललाटतटस्य ललाटतटयोः ललाटतटानाम्
सप्तमीललाटतटे ललाटतटयोः ललाटतटेषु

समास ललाटतट

अव्यय ॰ललाटतटम् ॰ललाटतटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria