Declension table of ?lalāṭantapa

Deva

NeuterSingularDualPlural
Nominativelalāṭantapam lalāṭantape lalāṭantapāni
Vocativelalāṭantapa lalāṭantape lalāṭantapāni
Accusativelalāṭantapam lalāṭantape lalāṭantapāni
Instrumentallalāṭantapena lalāṭantapābhyām lalāṭantapaiḥ
Dativelalāṭantapāya lalāṭantapābhyām lalāṭantapebhyaḥ
Ablativelalāṭantapāt lalāṭantapābhyām lalāṭantapebhyaḥ
Genitivelalāṭantapasya lalāṭantapayoḥ lalāṭantapānām
Locativelalāṭantape lalāṭantapayoḥ lalāṭantapeṣu

Compound lalāṭantapa -

Adverb -lalāṭantapam -lalāṭantapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria