सुबन्तावली ?ललाटन्तप

Roma

नपुंसकम्एकद्विबहु
प्रथमाललाटन्तपम् ललाटन्तपे ललाटन्तपानि
सम्बोधनम्ललाटन्तप ललाटन्तपे ललाटन्तपानि
द्वितीयाललाटन्तपम् ललाटन्तपे ललाटन्तपानि
तृतीयाललाटन्तपेन ललाटन्तपाभ्याम् ललाटन्तपैः
चतुर्थीललाटन्तपाय ललाटन्तपाभ्याम् ललाटन्तपेभ्यः
पञ्चमीललाटन्तपात् ललाटन्तपाभ्याम् ललाटन्तपेभ्यः
षष्ठीललाटन्तपस्य ललाटन्तपयोः ललाटन्तपानाम्
सप्तमीललाटन्तपे ललाटन्तपयोः ललाटन्तपेषु

समास ललाटन्तप

अव्यय ॰ललाटन्तपम् ॰ललाटन्तपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria