Declension table of ?lajjodvahanākṣamā

Deva

FeminineSingularDualPlural
Nominativelajjodvahanākṣamā lajjodvahanākṣame lajjodvahanākṣamāḥ
Vocativelajjodvahanākṣame lajjodvahanākṣame lajjodvahanākṣamāḥ
Accusativelajjodvahanākṣamām lajjodvahanākṣame lajjodvahanākṣamāḥ
Instrumentallajjodvahanākṣamayā lajjodvahanākṣamābhyām lajjodvahanākṣamābhiḥ
Dativelajjodvahanākṣamāyai lajjodvahanākṣamābhyām lajjodvahanākṣamābhyaḥ
Ablativelajjodvahanākṣamāyāḥ lajjodvahanākṣamābhyām lajjodvahanākṣamābhyaḥ
Genitivelajjodvahanākṣamāyāḥ lajjodvahanākṣamayoḥ lajjodvahanākṣamāṇām
Locativelajjodvahanākṣamāyām lajjodvahanākṣamayoḥ lajjodvahanākṣamāsu

Adverb -lajjodvahanākṣamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria