सुबन्तावली ?लज्जोद्वहनाक्षमा

Roma

स्त्रीएकद्विबहु
प्रथमालज्जोद्वहनाक्षमा लज्जोद्वहनाक्षमे लज्जोद्वहनाक्षमाः
सम्बोधनम्लज्जोद्वहनाक्षमे लज्जोद्वहनाक्षमे लज्जोद्वहनाक्षमाः
द्वितीयालज्जोद्वहनाक्षमाम् लज्जोद्वहनाक्षमे लज्जोद्वहनाक्षमाः
तृतीयालज्जोद्वहनाक्षमया लज्जोद्वहनाक्षमाभ्याम् लज्जोद्वहनाक्षमाभिः
चतुर्थीलज्जोद्वहनाक्षमायै लज्जोद्वहनाक्षमाभ्याम् लज्जोद्वहनाक्षमाभ्यः
पञ्चमीलज्जोद्वहनाक्षमायाः लज्जोद्वहनाक्षमाभ्याम् लज्जोद्वहनाक्षमाभ्यः
षष्ठीलज्जोद्वहनाक्षमायाः लज्जोद्वहनाक्षमयोः लज्जोद्वहनाक्षमाणाम्
सप्तमीलज्जोद्वहनाक्षमायाम् लज्जोद्वहनाक्षमयोः लज्जोद्वहनाक्षमासु

अव्यय ॰लज्जोद्वहनाक्षमम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria