Declension table of ?lagnahorāprakāśa

Deva

MasculineSingularDualPlural
Nominativelagnahorāprakāśaḥ lagnahorāprakāśau lagnahorāprakāśāḥ
Vocativelagnahorāprakāśa lagnahorāprakāśau lagnahorāprakāśāḥ
Accusativelagnahorāprakāśam lagnahorāprakāśau lagnahorāprakāśān
Instrumentallagnahorāprakāśena lagnahorāprakāśābhyām lagnahorāprakāśaiḥ lagnahorāprakāśebhiḥ
Dativelagnahorāprakāśāya lagnahorāprakāśābhyām lagnahorāprakāśebhyaḥ
Ablativelagnahorāprakāśāt lagnahorāprakāśābhyām lagnahorāprakāśebhyaḥ
Genitivelagnahorāprakāśasya lagnahorāprakāśayoḥ lagnahorāprakāśānām
Locativelagnahorāprakāśe lagnahorāprakāśayoḥ lagnahorāprakāśeṣu

Compound lagnahorāprakāśa -

Adverb -lagnahorāprakāśam -lagnahorāprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria