सुबन्तावली ?लग्नहोराप्रकाश

Roma

पुमान्एकद्विबहु
प्रथमालग्नहोराप्रकाशः लग्नहोराप्रकाशौ लग्नहोराप्रकाशाः
सम्बोधनम्लग्नहोराप्रकाश लग्नहोराप्रकाशौ लग्नहोराप्रकाशाः
द्वितीयालग्नहोराप्रकाशम् लग्नहोराप्रकाशौ लग्नहोराप्रकाशान्
तृतीयालग्नहोराप्रकाशेन लग्नहोराप्रकाशाभ्याम् लग्नहोराप्रकाशैः लग्नहोराप्रकाशेभिः
चतुर्थीलग्नहोराप्रकाशाय लग्नहोराप्रकाशाभ्याम् लग्नहोराप्रकाशेभ्यः
पञ्चमीलग्नहोराप्रकाशात् लग्नहोराप्रकाशाभ्याम् लग्नहोराप्रकाशेभ्यः
षष्ठीलग्नहोराप्रकाशस्य लग्नहोराप्रकाशयोः लग्नहोराप्रकाशानाम्
सप्तमीलग्नहोराप्रकाशे लग्नहोराप्रकाशयोः लग्नहोराप्रकाशेषु

समास लग्नहोराप्रकाश

अव्यय ॰लग्नहोराप्रकाशम् ॰लग्नहोराप्रकाशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria