Declension table of ?labdhalakṣaṇa

Deva

MasculineSingularDualPlural
Nominativelabdhalakṣaṇaḥ labdhalakṣaṇau labdhalakṣaṇāḥ
Vocativelabdhalakṣaṇa labdhalakṣaṇau labdhalakṣaṇāḥ
Accusativelabdhalakṣaṇam labdhalakṣaṇau labdhalakṣaṇān
Instrumentallabdhalakṣaṇena labdhalakṣaṇābhyām labdhalakṣaṇaiḥ labdhalakṣaṇebhiḥ
Dativelabdhalakṣaṇāya labdhalakṣaṇābhyām labdhalakṣaṇebhyaḥ
Ablativelabdhalakṣaṇāt labdhalakṣaṇābhyām labdhalakṣaṇebhyaḥ
Genitivelabdhalakṣaṇasya labdhalakṣaṇayoḥ labdhalakṣaṇānām
Locativelabdhalakṣaṇe labdhalakṣaṇayoḥ labdhalakṣaṇeṣu

Compound labdhalakṣaṇa -

Adverb -labdhalakṣaṇam -labdhalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria