सुबन्तावली ?लब्धलक्षण

Roma

पुमान्एकद्विबहु
प्रथमालब्धलक्षणः लब्धलक्षणौ लब्धलक्षणाः
सम्बोधनम्लब्धलक्षण लब्धलक्षणौ लब्धलक्षणाः
द्वितीयालब्धलक्षणम् लब्धलक्षणौ लब्धलक्षणान्
तृतीयालब्धलक्षणेन लब्धलक्षणाभ्याम् लब्धलक्षणैः लब्धलक्षणेभिः
चतुर्थीलब्धलक्षणाय लब्धलक्षणाभ्याम् लब्धलक्षणेभ्यः
पञ्चमीलब्धलक्षणात् लब्धलक्षणाभ्याम् लब्धलक्षणेभ्यः
षष्ठीलब्धलक्षणस्य लब्धलक्षणयोः लब्धलक्षणानाम्
सप्तमीलब्धलक्षणे लब्धलक्षणयोः लब्धलक्षणेषु

समास लब्धलक्षण

अव्यय ॰लब्धलक्षणम् ॰लब्धलक्षणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria