Declension table of ?laḍaha

Deva

MasculineSingularDualPlural
Nominativelaḍahaḥ laḍahau laḍahāḥ
Vocativelaḍaha laḍahau laḍahāḥ
Accusativelaḍaham laḍahau laḍahān
Instrumentallaḍahena laḍahābhyām laḍahaiḥ laḍahebhiḥ
Dativelaḍahāya laḍahābhyām laḍahebhyaḥ
Ablativelaḍahāt laḍahābhyām laḍahebhyaḥ
Genitivelaḍahasya laḍahayoḥ laḍahānām
Locativelaḍahe laḍahayoḥ laḍaheṣu

Compound laḍaha -

Adverb -laḍaham -laḍahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria