सुबन्तावली ?लडह

Roma

पुमान्एकद्विबहु
प्रथमालडहः लडहौ लडहाः
सम्बोधनम्लडह लडहौ लडहाः
द्वितीयालडहम् लडहौ लडहान्
तृतीयालडहेन लडहाभ्याम् लडहैः लडहेभिः
चतुर्थीलडहाय लडहाभ्याम् लडहेभ्यः
पञ्चमीलडहात् लडहाभ्याम् लडहेभ्यः
षष्ठीलडहस्य लडहयोः लडहानाम्
सप्तमीलडहे लडहयोः लडहेषु

समास लडह

अव्यय ॰लडहम् ॰लडहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria