Declension table of ?kuñcitāṅguli_ā

Deva

FeminineSingularDualPlural
Nominativekuñcitāṅguli_ā kuñcitāṅguli_e kuñcitāṅguli_āḥ
Vocativekuñcitāṅguli_e kuñcitāṅguli_e kuñcitāṅguli_āḥ
Accusativekuñcitāṅguli_ām kuñcitāṅguli_e kuñcitāṅguli_āḥ
Instrumentalkuñcitāṅguli_ayā kuñcitāṅguli_ābhyām kuñcitāṅguli_ābhiḥ
Dativekuñcitāṅguli_āyai kuñcitāṅguli_ābhyām kuñcitāṅguli_ābhyaḥ
Ablativekuñcitāṅguli_āyāḥ kuñcitāṅguli_ābhyām kuñcitāṅguli_ābhyaḥ
Genitivekuñcitāṅguli_āyāḥ kuñcitāṅguli_ayoḥ kuñcitāṅguli_ānām
Locativekuñcitāṅguli_āyām kuñcitāṅguli_ayoḥ kuñcitāṅguli_āsu

Adverb -kuñcitāṅguli_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria