सुबन्तावली ?कुञ्चिताङ्गुलि आ

Roma

स्त्रीएकद्विबहु
प्रथमाकुञ्चिताङ्गुलि आ कुञ्चिताङ्गुलि ए कुञ्चिताङ्गुलि आः
सम्बोधनम्कुञ्चिताङ्गुलि ए कुञ्चिताङ्गुलि ए कुञ्चिताङ्गुलि आः
द्वितीयाकुञ्चिताङ्गुलि आम् कुञ्चिताङ्गुलि ए कुञ्चिताङ्गुलि आः
तृतीयाकुञ्चिताङ्गुलि अया कुञ्चिताङ्गुलि आभ्याम् कुञ्चिताङ्गुलि आभिः
चतुर्थीकुञ्चिताङ्गुलि आयै कुञ्चिताङ्गुलि आभ्याम् कुञ्चिताङ्गुलि आभ्यः
पञ्चमीकुञ्चिताङ्गुलि आयाः कुञ्चिताङ्गुलि आभ्याम् कुञ्चिताङ्गुलि आभ्यः
षष्ठीकुञ्चिताङ्गुलि आयाः कुञ्चिताङ्गुलि अयोः कुञ्चिताङ्गुलि आनाम्
सप्तमीकुञ्चिताङ्गुलि आयाम् कुञ्चिताङ्गुलि अयोः कुञ्चिताङ्गुलि आसु

अव्यय ॰कुञ्चिताङ्गुलि अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria