Declension table of ?kuñcitāṅguli

Deva

MasculineSingularDualPlural
Nominativekuñcitāṅguliḥ kuñcitāṅgulī kuñcitāṅgulayaḥ
Vocativekuñcitāṅgule kuñcitāṅgulī kuñcitāṅgulayaḥ
Accusativekuñcitāṅgulim kuñcitāṅgulī kuñcitāṅgulīn
Instrumentalkuñcitāṅgulinā kuñcitāṅgulibhyām kuñcitāṅgulibhiḥ
Dativekuñcitāṅgulaye kuñcitāṅgulibhyām kuñcitāṅgulibhyaḥ
Ablativekuñcitāṅguleḥ kuñcitāṅgulibhyām kuñcitāṅgulibhyaḥ
Genitivekuñcitāṅguleḥ kuñcitāṅgulyoḥ kuñcitāṅgulīnām
Locativekuñcitāṅgulau kuñcitāṅgulyoḥ kuñcitāṅguliṣu

Compound kuñcitāṅguli -

Adverb -kuñcitāṅguli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria