सुबन्तावली ?कुञ्चिताङ्गुलि

Roma

पुमान्एकद्विबहु
प्रथमाकुञ्चिताङ्गुलिः कुञ्चिताङ्गुली कुञ्चिताङ्गुलयः
सम्बोधनम्कुञ्चिताङ्गुले कुञ्चिताङ्गुली कुञ्चिताङ्गुलयः
द्वितीयाकुञ्चिताङ्गुलिम् कुञ्चिताङ्गुली कुञ्चिताङ्गुलीन्
तृतीयाकुञ्चिताङ्गुलिना कुञ्चिताङ्गुलिभ्याम् कुञ्चिताङ्गुलिभिः
चतुर्थीकुञ्चिताङ्गुलये कुञ्चिताङ्गुलिभ्याम् कुञ्चिताङ्गुलिभ्यः
पञ्चमीकुञ्चिताङ्गुलेः कुञ्चिताङ्गुलिभ्याम् कुञ्चिताङ्गुलिभ्यः
षष्ठीकुञ्चिताङ्गुलेः कुञ्चिताङ्गुल्योः कुञ्चिताङ्गुलीनाम्
सप्तमीकुञ्चिताङ्गुलौ कुञ्चिताङ्गुल्योः कुञ्चिताङ्गुलिषु

समास कुञ्चिताङ्गुलि

अव्यय ॰कुञ्चिताङ्गुलि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria