Declension table of kuśinagarī

Deva

FeminineSingularDualPlural
Nominativekuśinagarī kuśinagaryau kuśinagaryaḥ
Vocativekuśinagari kuśinagaryau kuśinagaryaḥ
Accusativekuśinagarīm kuśinagaryau kuśinagarīḥ
Instrumentalkuśinagaryā kuśinagarībhyām kuśinagarībhiḥ
Dativekuśinagaryai kuśinagarībhyām kuśinagarībhyaḥ
Ablativekuśinagaryāḥ kuśinagarībhyām kuśinagarībhyaḥ
Genitivekuśinagaryāḥ kuśinagaryoḥ kuśinagarīṇām
Locativekuśinagaryām kuśinagaryoḥ kuśinagarīṣu

Compound kuśinagari - kuśinagarī -

Adverb -kuśinagari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria