Declension table of kuśin

Deva

NeuterSingularDualPlural
Nominativekuśi kuśinī kuśīni
Vocativekuśin kuśi kuśinī kuśīni
Accusativekuśi kuśinī kuśīni
Instrumentalkuśinā kuśibhyām kuśibhiḥ
Dativekuśine kuśibhyām kuśibhyaḥ
Ablativekuśinaḥ kuśibhyām kuśibhyaḥ
Genitivekuśinaḥ kuśinoḥ kuśinām
Locativekuśini kuśinoḥ kuśiṣu

Compound kuśi -

Adverb -kuśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria