Declension table of kuśīda

Deva

MasculineSingularDualPlural
Nominativekuśīdaḥ kuśīdau kuśīdāḥ
Vocativekuśīda kuśīdau kuśīdāḥ
Accusativekuśīdam kuśīdau kuśīdān
Instrumentalkuśīdena kuśīdābhyām kuśīdaiḥ kuśīdebhiḥ
Dativekuśīdāya kuśīdābhyām kuśīdebhyaḥ
Ablativekuśīdāt kuśīdābhyām kuśīdebhyaḥ
Genitivekuśīdasya kuśīdayoḥ kuśīdānām
Locativekuśīde kuśīdayoḥ kuśīdeṣu

Compound kuśīda -

Adverb -kuśīdam -kuśīdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria