Declension table of kuśi

Deva

MasculineSingularDualPlural
Nominativekuśiḥ kuśī kuśayaḥ
Vocativekuśe kuśī kuśayaḥ
Accusativekuśim kuśī kuśīn
Instrumentalkuśinā kuśibhyām kuśibhiḥ
Dativekuśaye kuśibhyām kuśibhyaḥ
Ablativekuśeḥ kuśibhyām kuśibhyaḥ
Genitivekuśeḥ kuśyoḥ kuśīnām
Locativekuśau kuśyoḥ kuśiṣu

Compound kuśi -

Adverb -kuśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria