Declension table of kuśeśaya

Deva

NeuterSingularDualPlural
Nominativekuśeśayam kuśeśaye kuśeśayāni
Vocativekuśeśaya kuśeśaye kuśeśayāni
Accusativekuśeśayam kuśeśaye kuśeśayāni
Instrumentalkuśeśayena kuśeśayābhyām kuśeśayaiḥ
Dativekuśeśayāya kuśeśayābhyām kuśeśayebhyaḥ
Ablativekuśeśayāt kuśeśayābhyām kuśeśayebhyaḥ
Genitivekuśeśayasya kuśeśayayoḥ kuśeśayānām
Locativekuśeśaye kuśeśayayoḥ kuśeśayeṣu

Compound kuśeśaya -

Adverb -kuśeśayam -kuśeśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria