Declension table of kuśasthala

Deva

NeuterSingularDualPlural
Nominativekuśasthalam kuśasthale kuśasthalāni
Vocativekuśasthala kuśasthale kuśasthalāni
Accusativekuśasthalam kuśasthale kuśasthalāni
Instrumentalkuśasthalena kuśasthalābhyām kuśasthalaiḥ
Dativekuśasthalāya kuśasthalābhyām kuśasthalebhyaḥ
Ablativekuśasthalāt kuśasthalābhyām kuśasthalebhyaḥ
Genitivekuśasthalasya kuśasthalayoḥ kuśasthalānām
Locativekuśasthale kuśasthalayoḥ kuśasthaleṣu

Compound kuśasthala -

Adverb -kuśasthalam -kuśasthalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria