Declension table of kuśalava

Deva

MasculineSingularDualPlural
Nominativekuśalavaḥ kuśalavau kuśalavāḥ
Vocativekuśalava kuśalavau kuśalavāḥ
Accusativekuśalavam kuśalavau kuśalavān
Instrumentalkuśalavena kuśalavābhyām kuśalavaiḥ kuśalavebhiḥ
Dativekuśalavāya kuśalavābhyām kuśalavebhyaḥ
Ablativekuśalavāt kuśalavābhyām kuśalavebhyaḥ
Genitivekuśalavasya kuśalavayoḥ kuśalavānām
Locativekuśalave kuśalavayoḥ kuśalaveṣu

Compound kuśalava -

Adverb -kuśalavam -kuśalavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria