Declension table of ?kuśalapraśna

Deva

MasculineSingularDualPlural
Nominativekuśalapraśnaḥ kuśalapraśnau kuśalapraśnāḥ
Vocativekuśalapraśna kuśalapraśnau kuśalapraśnāḥ
Accusativekuśalapraśnam kuśalapraśnau kuśalapraśnān
Instrumentalkuśalapraśnena kuśalapraśnābhyām kuśalapraśnaiḥ kuśalapraśnebhiḥ
Dativekuśalapraśnāya kuśalapraśnābhyām kuśalapraśnebhyaḥ
Ablativekuśalapraśnāt kuśalapraśnābhyām kuśalapraśnebhyaḥ
Genitivekuśalapraśnasya kuśalapraśnayoḥ kuśalapraśnānām
Locativekuśalapraśne kuśalapraśnayoḥ kuśalapraśneṣu

Compound kuśalapraśna -

Adverb -kuśalapraśnam -kuśalapraśnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria